Letras de Surya Prarthana - Sanjeev Abhyankar

Surya Prarthana - Sanjeev Abhyankar
Información de la canción En esta página puedes encontrar la letra de la canción Surya Prarthana, artista - Sanjeev Abhyankar.
Fecha de emisión: 23.03.2015
Idioma de la canción: inglés

Surya Prarthana

(original)
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥
Aadi-Deva Namastubhyam Prasiida Mama Bhaaskara |
Divaakara Namastubhyam Prabhaakara Namostu Te ||1||
1.1: (Salutations to Sri Suryadeva) My Salutations to You O Adideva
(the first God),
Please be gracious to me O Bhaskara (the Shining One),
1.2: My Salutations to You, O Divakara (the maker of the Day),
and again Salutations to You, O Prabhakara (the maker of Light).
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥
Sapta-Ashva-Ratham-Aaruuddham Pracannddam Kashyapa-atmajam |
Shveta-Padma-Dharam Devam Tam Suuryam Prannamaamy-Aham ||2||
2.1: (Salutations to Sri Suryadeva) You are mounted on a
Chariotdriven by seven Horses,
You are excessively Energetic and the Son of sage Kashyapa,
2.2: You are the Deva Who holds a White
Lotus (in Your Hand);
I Salute You, O Suryadeva.
लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥
Lohitam Ratham-Aaruuddham Sarva-Loka-Pitaamaham |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||3||
3.1: (Salutations to Sri Suryadeva) You are Reddish in colour,
and mounted on a Chariot;
You are the Grandfather of all
persons (being the Adideva, the first God),
3.2: You are the Deva Who removes great Sins from our
minds (by Your Illumination);
I Salute You, O Suryadeva.
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥
Trai-Gunnyam Ca Mahaa-Shuuram Brahma-Vissnnu-Maheshvaram |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||4||
4.1: (Salutations to Sri Suryadeva) You are the Heroic One having the
Three Gunas of Brahma, Vishnu and Maheswara (i.e.
Qualities of Creation, Sustenance and Dissolution),
4.2: You are the Deva Who removes great Sins from our
minds (by Your Illumination);
I salute You, O Suryadeva.
बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥
Brmhitam Tejah-Pun.jam Ca Vaayum-Aakaashameva Ca |
Prabhum Ca Sarva-Lokaanaam Tam Suuryam Prannamaamy-Aham ||5||
5.1: (Salutations to Sri Suryadeva) You are a massively Enlarged Mass
of Fiery Energy, which (i.e.
that energy) pervades everywhere like Vayu (Air) and Akasha (Sky),
5.2: You are the Lord of all the Worlds, I salute You, O Suryadeva.
बन्धुकपुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥
Bandhuka-Pusspa-Sangkaasham Haara-Kunnddala-Bhuussitam |
Eka-Cakra-Dharam Devam Tam Suuryam Prannamaamy-Aham ||6||
6.1: (Salutations to Sri Suryadeva) You appear beautiful like a
Red Hibiscus Flower and You are adorned with Garland and Ear-Rings,
6.2: You are the Deva Who holds a
Discus in one Hand;
I saluteYou, O Suryadeva.
तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥
Tam Suuryam Jagat-Kartaaram Mahaa-Tejah Pradiipanam |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||7||
7.1: (Salutations to Sri Suryadeva) You,
O Suryadeva are the Agent behind the World (i.e.
Who gives energy for action to everyone),
You enliven others with great Energy
(and thus imparting the ability to work),
7.2: You are the Deva Who removes great Sins from our
minds (by Your Illumination);
I salute You, O Suryadeva.
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥
Tam Suuryam Jagataam Naatham Jnyaana-Vijnyaana-Mokssadam |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||8||
(traducción)
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥
Aadi-Deva Namastubhyam Prasiida Mama Bhaaskara |
Divaakara Namastubhyam Prabhaakara Namostu Te ||1||
1.1: (Saludos a Sri Suryadeva) Mis saludos a Ti, oh Adideva
(el primer Dios),
Por favor, ten piedad de mí, oh Bhaskara (el Resplandeciente),
1.2: Mis saludos a Ti, oh Divakara (el hacedor del Día),
y de nuevo Saludos a Ti, O Prabhakara (el hacedor de la Luz).
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥
Sapta-Ashva-Ratham-Aaruuddham Pracannddam Kashyapa-atmajam |
Shveta-Padma-Dharam Devam Tam Suuryam Prannamaamy-Aham ||2||
2.1: (Saludos a Sri Suryadeva) Estás montado en un
carro conducido por siete caballos,
Eres excesivamente Energético y el Hijo del sabio Kashyapa,
2.2: Tú eres el Deva que sostiene un Blanco
Loto (en Tu Mano);
Te saludo, oh Suryadeva.
लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥
Lohitam Ratham-Aaruuddham Sarva-Loka-Pitaamaham |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||3||
3.1: (Saludos a Sri Suryadeva) Eres de color rojizo,
y montado en un carro;
Eres el abuelo de todos
personas (siendo el Asideva, el primer Dios),
3.2: Tú eres el Deva que quita los grandes pecados de nuestro
mentes (por Tu Iluminación);
Te saludo, oh Suryadeva.
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥
Trai-Gunnyam Ca Mahaa-Shuram Brahma-Vissnnu-Maheshvaram |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||4||
4.1: (Saludos a Sri Suryadeva) Tú eres el Heroico que tiene el
Tres Gunas de Brahma, Vishnu y Maheswara (es decir,
Cualidades de Creación, Sustento y Disolución),
4.2: Tú eres el Deva que quita los grandes pecados de nuestro
mentes (por Tu Iluminación);
Te saludo, oh Suryadeva.
बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥्
Brmhitam Tejah-Pun.jam Ca Vaayum-Aakaashameva Ca |
Prabhum Ca Sarva-Lokaanaam Tam Suuryam Prannamaamy-Aham ||5||
5.1: (Saludos a Sri Suryadeva) Eres una Misa masivamente Ampliada
de Fiery Energy, que (es decir,
esa energía) impregna todas partes como Vayu (Aire) y Akasha (Cielo),
5.2: Tú eres el Señor de todos los mundos, te saludo, oh Suryadeva.
बन्धुकपुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥
Bandhuka-Pusspa-Sangkaasham Haara-Kunnddala-Bhuussitam |
Eka-Cakra-Dharam Devam Tam Suuryam Prannamaamy-Aham ||6||
6.1: (Saludos a Sri Suryadeva) Pareces hermoso como un
Flor de Hibisco Rojo y Tú estás adornado con Guirnalda y Aretes,
6.2: Tú eres el Deva que sostiene un
disco en una mano;
Te saludo, oh Suryadeva.
Ver más
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥
Tam Suuryam Jagat-Kartaaram Mahaa-Tejah Pradiipanam |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||7||
7.1: (Saludos a Sri Suryadeva) Tú,
O Suryadeva es el Agente detrás del Mundo (es decir,
Quien da energía para la acción a todos),
Animas a otros con gran Energía
(y así impartir la capacidad de trabajar),
7.2: Tú eres el Deva que quita los grandes pecados de nuestro
mentes (por Tu Iluminación);
Te saludo, oh Suryadeva.
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥
Tam Suuryam Jagataam Naatham Jnyaana-Vijnyaana-Mokssadam |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy-Aham ||8||
Calificación de traducción: 5/5 | Votos: 1

Comparte la traducción de la canción:

¡Escribe lo que piensas sobre la letra!

Otras canciones del artista:

NombreAño
Maha Durga Kavacham ft. Suresh Wadkar, Anuradha Paudwal 2014
Achyutashtakam 2010
Rhythmic Nirvana (Murali Manohar Giridhar Naagar) 2010

Letras de artistas: Sanjeev Abhyankar